Listen Maghi Ganesh Jayanti Special "Panchashloki Ganesh Puranam With Lyrics | पंचश्र्लोकि गणेशपुराण" <br /><br />Lyrics : <br />पंचश्र्लोकि गणेशपुराण <br />श्रीविघ्नेशपुराणसारमुदितं व्यासाय धात्रा पुरात् ।<br />तत्खण्डं प्रथमं महागणपतेश्चोपासनाख्यं यथा ।<br />संहर्तुं त्रिपुरं शिवेन गणपस्यादौ कृतं पूजनम् ।<br />कर्तुं सृष्टिमिमां स्तुतः स विधिना व्यासेन बुध्याप्तये ॥ १ ॥<br />संकष्ट्याश्च विनायकस्य च भवो स्थानस्य तीर्थस्य वै ।<br />दूर्वाणां महिमेति भक्तिचरितं तत्पार्थिवस्यार्चनम् ।<br />तेभ्यो यैर्यदभीप्सितं गणपतिः तत्तत्प्रतुष्टो ददौ । <br />ताः सर्वा न समर्थ एव कथितुं ब्रह्मा कुतो मानवः ॥ २ ॥<br />क्रीडाकाण्डमथो वदेत्कृतयुगे श्वेतच्छविः काश्यपः ।<br />सिंह्वाङ्कः सविनायको दशभुजो भूत्वाथ काशीं ययौ ।<br />हत्वा तत्र नरान्तकं तदनुजं देवान्तकं दानवम् ।<br />त्रेतायां शिवनन्दनो दशभुजो जातो मयूरध्वजः ॥ ३ ॥<br />हत्वा तं कमलासुरं च सगणं सिन्धु महादैत्यपम् ।<br />पश्चात् सिद्धिमतीसुतेकनलजस्तस्मै च ज्ञानं ददौ ।<br />द्वापारे तु गजाननो युगभुजो गौरीसुतः सिन्दुरम् ।<br />संमर्द्य स्वकरेण तं निजमुखे चाखुध्वजो लिप्तवान् ॥ ४ ॥<br />गीताया उपदेश एव हि कृतो राज्ञे वरेण्याय वै ।<br />तुष्टायाथ च धूम्रकेतुरभिधो विप्रः सधर्मर्धिकत् ।<br />अश्वांको द्विभुजो सितो गणपतिम्लेच्छान्तकः स्वर्णदः ।<br />क्रीडाकाण्डमिदं गणस्य हरिणा प्रोक्तं विधात्रे पुरा ॥ ५ ॥<br />एतश्लोकसुपंचकं प्रतिदिनं भक्त्या पठेद्यः पुमान ।<br />निर्वाणं परमं व्रजेन्स सकलान् भुक्त्वा सुभोगानपि ॥ ६ ॥<br />॥ इति पंचश्लोकि गणेशपुराण संपूर्णम् ॥<br />